Declension table of ?viśvasaṃhāra

Deva

MasculineSingularDualPlural
Nominativeviśvasaṃhāraḥ viśvasaṃhārau viśvasaṃhārāḥ
Vocativeviśvasaṃhāra viśvasaṃhārau viśvasaṃhārāḥ
Accusativeviśvasaṃhāram viśvasaṃhārau viśvasaṃhārān
Instrumentalviśvasaṃhāreṇa viśvasaṃhārābhyām viśvasaṃhāraiḥ viśvasaṃhārebhiḥ
Dativeviśvasaṃhārāya viśvasaṃhārābhyām viśvasaṃhārebhyaḥ
Ablativeviśvasaṃhārāt viśvasaṃhārābhyām viśvasaṃhārebhyaḥ
Genitiveviśvasaṃhārasya viśvasaṃhārayoḥ viśvasaṃhārāṇām
Locativeviśvasaṃhāre viśvasaṃhārayoḥ viśvasaṃhāreṣu

Compound viśvasaṃhāra -

Adverb -viśvasaṃhāram -viśvasaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria