Declension table of ?viśvarūpavat

Deva

NeuterSingularDualPlural
Nominativeviśvarūpavat viśvarūpavantī viśvarūpavatī viśvarūpavanti
Vocativeviśvarūpavat viśvarūpavantī viśvarūpavatī viśvarūpavanti
Accusativeviśvarūpavat viśvarūpavantī viśvarūpavatī viśvarūpavanti
Instrumentalviśvarūpavatā viśvarūpavadbhyām viśvarūpavadbhiḥ
Dativeviśvarūpavate viśvarūpavadbhyām viśvarūpavadbhyaḥ
Ablativeviśvarūpavataḥ viśvarūpavadbhyām viśvarūpavadbhyaḥ
Genitiveviśvarūpavataḥ viśvarūpavatoḥ viśvarūpavatām
Locativeviśvarūpavati viśvarūpavatoḥ viśvarūpavatsu

Adverb -viśvarūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria