Declension table of ?viśvarūpavat

Deva

MasculineSingularDualPlural
Nominativeviśvarūpavān viśvarūpavantau viśvarūpavantaḥ
Vocativeviśvarūpavan viśvarūpavantau viśvarūpavantaḥ
Accusativeviśvarūpavantam viśvarūpavantau viśvarūpavataḥ
Instrumentalviśvarūpavatā viśvarūpavadbhyām viśvarūpavadbhiḥ
Dativeviśvarūpavate viśvarūpavadbhyām viśvarūpavadbhyaḥ
Ablativeviśvarūpavataḥ viśvarūpavadbhyām viśvarūpavadbhyaḥ
Genitiveviśvarūpavataḥ viśvarūpavatoḥ viśvarūpavatām
Locativeviśvarūpavati viśvarūpavatoḥ viśvarūpavatsu

Compound viśvarūpavat -

Adverb -viśvarūpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria