Declension table of ?viśvarūpagaṇakamunīśvara

Deva

MasculineSingularDualPlural
Nominativeviśvarūpagaṇakamunīśvaraḥ viśvarūpagaṇakamunīśvarau viśvarūpagaṇakamunīśvarāḥ
Vocativeviśvarūpagaṇakamunīśvara viśvarūpagaṇakamunīśvarau viśvarūpagaṇakamunīśvarāḥ
Accusativeviśvarūpagaṇakamunīśvaram viśvarūpagaṇakamunīśvarau viśvarūpagaṇakamunīśvarān
Instrumentalviśvarūpagaṇakamunīśvareṇa viśvarūpagaṇakamunīśvarābhyām viśvarūpagaṇakamunīśvaraiḥ viśvarūpagaṇakamunīśvarebhiḥ
Dativeviśvarūpagaṇakamunīśvarāya viśvarūpagaṇakamunīśvarābhyām viśvarūpagaṇakamunīśvarebhyaḥ
Ablativeviśvarūpagaṇakamunīśvarāt viśvarūpagaṇakamunīśvarābhyām viśvarūpagaṇakamunīśvarebhyaḥ
Genitiveviśvarūpagaṇakamunīśvarasya viśvarūpagaṇakamunīśvarayoḥ viśvarūpagaṇakamunīśvarāṇām
Locativeviśvarūpagaṇakamunīśvare viśvarūpagaṇakamunīśvarayoḥ viśvarūpagaṇakamunīśvareṣu

Compound viśvarūpagaṇakamunīśvara -

Adverb -viśvarūpagaṇakamunīśvaram -viśvarūpagaṇakamunīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria