Declension table of ?viśvarūpadhara

Deva

MasculineSingularDualPlural
Nominativeviśvarūpadharaḥ viśvarūpadharau viśvarūpadharāḥ
Vocativeviśvarūpadhara viśvarūpadharau viśvarūpadharāḥ
Accusativeviśvarūpadharam viśvarūpadharau viśvarūpadharān
Instrumentalviśvarūpadhareṇa viśvarūpadharābhyām viśvarūpadharaiḥ viśvarūpadharebhiḥ
Dativeviśvarūpadharāya viśvarūpadharābhyām viśvarūpadharebhyaḥ
Ablativeviśvarūpadharāt viśvarūpadharābhyām viśvarūpadharebhyaḥ
Genitiveviśvarūpadharasya viśvarūpadharayoḥ viśvarūpadharāṇām
Locativeviśvarūpadhare viśvarūpadharayoḥ viśvarūpadhareṣu

Compound viśvarūpadhara -

Adverb -viśvarūpadharam -viśvarūpadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria