Declension table of viśvarūpadarśana

Deva

NeuterSingularDualPlural
Nominativeviśvarūpadarśanam viśvarūpadarśane viśvarūpadarśanāni
Vocativeviśvarūpadarśana viśvarūpadarśane viśvarūpadarśanāni
Accusativeviśvarūpadarśanam viśvarūpadarśane viśvarūpadarśanāni
Instrumentalviśvarūpadarśanena viśvarūpadarśanābhyām viśvarūpadarśanaiḥ
Dativeviśvarūpadarśanāya viśvarūpadarśanābhyām viśvarūpadarśanebhyaḥ
Ablativeviśvarūpadarśanāt viśvarūpadarśanābhyām viśvarūpadarśanebhyaḥ
Genitiveviśvarūpadarśanasya viśvarūpadarśanayoḥ viśvarūpadarśanānām
Locativeviśvarūpadarśane viśvarūpadarśanayoḥ viśvarūpadarśaneṣu

Compound viśvarūpadarśana -

Adverb -viśvarūpadarśanam -viśvarūpadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria