Declension table of ?viśvaratha

Deva

MasculineSingularDualPlural
Nominativeviśvarathaḥ viśvarathau viśvarathāḥ
Vocativeviśvaratha viśvarathau viśvarathāḥ
Accusativeviśvaratham viśvarathau viśvarathān
Instrumentalviśvarathena viśvarathābhyām viśvarathaiḥ viśvarathebhiḥ
Dativeviśvarathāya viśvarathābhyām viśvarathebhyaḥ
Ablativeviśvarathāt viśvarathābhyām viśvarathebhyaḥ
Genitiveviśvarathasya viśvarathayoḥ viśvarathānām
Locativeviśvarathe viśvarathayoḥ viśvaratheṣu

Compound viśvaratha -

Adverb -viśvaratham -viśvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria