Declension table of ?viśvaprabodha

Deva

MasculineSingularDualPlural
Nominativeviśvaprabodhaḥ viśvaprabodhau viśvaprabodhāḥ
Vocativeviśvaprabodha viśvaprabodhau viśvaprabodhāḥ
Accusativeviśvaprabodham viśvaprabodhau viśvaprabodhān
Instrumentalviśvaprabodhena viśvaprabodhābhyām viśvaprabodhaiḥ viśvaprabodhebhiḥ
Dativeviśvaprabodhāya viśvaprabodhābhyām viśvaprabodhebhyaḥ
Ablativeviśvaprabodhāt viśvaprabodhābhyām viśvaprabodhebhyaḥ
Genitiveviśvaprabodhasya viśvaprabodhayoḥ viśvaprabodhānām
Locativeviśvaprabodhe viśvaprabodhayoḥ viśvaprabodheṣu

Compound viśvaprabodha -

Adverb -viśvaprabodham -viśvaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria