Declension table of ?viśvapakṣa

Deva

MasculineSingularDualPlural
Nominativeviśvapakṣaḥ viśvapakṣau viśvapakṣāḥ
Vocativeviśvapakṣa viśvapakṣau viśvapakṣāḥ
Accusativeviśvapakṣam viśvapakṣau viśvapakṣān
Instrumentalviśvapakṣeṇa viśvapakṣābhyām viśvapakṣaiḥ viśvapakṣebhiḥ
Dativeviśvapakṣāya viśvapakṣābhyām viśvapakṣebhyaḥ
Ablativeviśvapakṣāt viśvapakṣābhyām viśvapakṣebhyaḥ
Genitiveviśvapakṣasya viśvapakṣayoḥ viśvapakṣāṇām
Locativeviśvapakṣe viśvapakṣayoḥ viśvapakṣeṣu

Compound viśvapakṣa -

Adverb -viśvapakṣam -viśvapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria