Declension table of ?viśvapāvana

Deva

NeuterSingularDualPlural
Nominativeviśvapāvanam viśvapāvane viśvapāvanāni
Vocativeviśvapāvana viśvapāvane viśvapāvanāni
Accusativeviśvapāvanam viśvapāvane viśvapāvanāni
Instrumentalviśvapāvanena viśvapāvanābhyām viśvapāvanaiḥ
Dativeviśvapāvanāya viśvapāvanābhyām viśvapāvanebhyaḥ
Ablativeviśvapāvanāt viśvapāvanābhyām viśvapāvanebhyaḥ
Genitiveviśvapāvanasya viśvapāvanayoḥ viśvapāvanānām
Locativeviśvapāvane viśvapāvanayoḥ viśvapāvaneṣu

Compound viśvapāvana -

Adverb -viśvapāvanam -viśvapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria