Declension table of viśvapāvanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvapāvanaḥ | viśvapāvanau | viśvapāvanāḥ |
Vocative | viśvapāvana | viśvapāvanau | viśvapāvanāḥ |
Accusative | viśvapāvanam | viśvapāvanau | viśvapāvanān |
Instrumental | viśvapāvanena | viśvapāvanābhyām | viśvapāvanaiḥ |
Dative | viśvapāvanāya | viśvapāvanābhyām | viśvapāvanebhyaḥ |
Ablative | viśvapāvanāt | viśvapāvanābhyām | viśvapāvanebhyaḥ |
Genitive | viśvapāvanasya | viśvapāvanayoḥ | viśvapāvanānām |
Locative | viśvapāvane | viśvapāvanayoḥ | viśvapāvaneṣu |