Declension table of ?viśvapātṛ

Deva

MasculineSingularDualPlural
Nominativeviśvapātā viśvapātārau viśvapātāraḥ
Vocativeviśvapātaḥ viśvapātārau viśvapātāraḥ
Accusativeviśvapātāram viśvapātārau viśvapātṝn
Instrumentalviśvapātrā viśvapātṛbhyām viśvapātṛbhiḥ
Dativeviśvapātre viśvapātṛbhyām viśvapātṛbhyaḥ
Ablativeviśvapātuḥ viśvapātṛbhyām viśvapātṛbhyaḥ
Genitiveviśvapātuḥ viśvapātroḥ viśvapātṝṇām
Locativeviśvapātari viśvapātroḥ viśvapātṛṣu

Compound viśvapātṛ -

Adverb -viśvapātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria