Declension table of ?viśvapāla

Deva

MasculineSingularDualPlural
Nominativeviśvapālaḥ viśvapālau viśvapālāḥ
Vocativeviśvapāla viśvapālau viśvapālāḥ
Accusativeviśvapālam viśvapālau viśvapālān
Instrumentalviśvapālena viśvapālābhyām viśvapālaiḥ viśvapālebhiḥ
Dativeviśvapālāya viśvapālābhyām viśvapālebhyaḥ
Ablativeviśvapālāt viśvapālābhyām viśvapālebhyaḥ
Genitiveviśvapālasya viśvapālayoḥ viśvapālānām
Locativeviśvapāle viśvapālayoḥ viśvapāleṣu

Compound viśvapāla -

Adverb -viśvapālam -viśvapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria