Declension table of ?viśvapādaśirogrīva

Deva

NeuterSingularDualPlural
Nominativeviśvapādaśirogrīvam viśvapādaśirogrīve viśvapādaśirogrīvāṇi
Vocativeviśvapādaśirogrīva viśvapādaśirogrīve viśvapādaśirogrīvāṇi
Accusativeviśvapādaśirogrīvam viśvapādaśirogrīve viśvapādaśirogrīvāṇi
Instrumentalviśvapādaśirogrīveṇa viśvapādaśirogrīvābhyām viśvapādaśirogrīvaiḥ
Dativeviśvapādaśirogrīvāya viśvapādaśirogrīvābhyām viśvapādaśirogrīvebhyaḥ
Ablativeviśvapādaśirogrīvāt viśvapādaśirogrīvābhyām viśvapādaśirogrīvebhyaḥ
Genitiveviśvapādaśirogrīvasya viśvapādaśirogrīvayoḥ viśvapādaśirogrīvāṇām
Locativeviśvapādaśirogrīve viśvapādaśirogrīvayoḥ viśvapādaśirogrīveṣu

Compound viśvapādaśirogrīva -

Adverb -viśvapādaśirogrīvam -viśvapādaśirogrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria