Declension table of ?viśvanara

Deva

NeuterSingularDualPlural
Nominativeviśvanaram viśvanare viśvanarāṇi
Vocativeviśvanara viśvanare viśvanarāṇi
Accusativeviśvanaram viśvanare viśvanarāṇi
Instrumentalviśvanareṇa viśvanarābhyām viśvanaraiḥ
Dativeviśvanarāya viśvanarābhyām viśvanarebhyaḥ
Ablativeviśvanarāt viśvanarābhyām viśvanarebhyaḥ
Genitiveviśvanarasya viśvanarayoḥ viśvanarāṇām
Locativeviśvanare viśvanarayoḥ viśvanareṣu

Compound viśvanara -

Adverb -viśvanaram -viśvanarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria