Declension table of ?viśvanāthīyā

Deva

FeminineSingularDualPlural
Nominativeviśvanāthīyā viśvanāthīye viśvanāthīyāḥ
Vocativeviśvanāthīye viśvanāthīye viśvanāthīyāḥ
Accusativeviśvanāthīyām viśvanāthīye viśvanāthīyāḥ
Instrumentalviśvanāthīyayā viśvanāthīyābhyām viśvanāthīyābhiḥ
Dativeviśvanāthīyāyai viśvanāthīyābhyām viśvanāthīyābhyaḥ
Ablativeviśvanāthīyāyāḥ viśvanāthīyābhyām viśvanāthīyābhyaḥ
Genitiveviśvanāthīyāyāḥ viśvanāthīyayoḥ viśvanāthīyānām
Locativeviśvanāthīyāyām viśvanāthīyayoḥ viśvanāthīyāsu

Adverb -viśvanāthīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria