Declension table of ?viśvanāthatīrtha

Deva

MasculineSingularDualPlural
Nominativeviśvanāthatīrthaḥ viśvanāthatīrthau viśvanāthatīrthāḥ
Vocativeviśvanāthatīrtha viśvanāthatīrthau viśvanāthatīrthāḥ
Accusativeviśvanāthatīrtham viśvanāthatīrthau viśvanāthatīrthān
Instrumentalviśvanāthatīrthena viśvanāthatīrthābhyām viśvanāthatīrthaiḥ viśvanāthatīrthebhiḥ
Dativeviśvanāthatīrthāya viśvanāthatīrthābhyām viśvanāthatīrthebhyaḥ
Ablativeviśvanāthatīrthāt viśvanāthatīrthābhyām viśvanāthatīrthebhyaḥ
Genitiveviśvanāthatīrthasya viśvanāthatīrthayoḥ viśvanāthatīrthānām
Locativeviśvanāthatīrthe viśvanāthatīrthayoḥ viśvanāthatīrtheṣu

Compound viśvanāthatīrtha -

Adverb -viśvanāthatīrtham -viśvanāthatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria