Declension table of ?viśvanāthasūri

Deva

MasculineSingularDualPlural
Nominativeviśvanāthasūriḥ viśvanāthasūrī viśvanāthasūrayaḥ
Vocativeviśvanāthasūre viśvanāthasūrī viśvanāthasūrayaḥ
Accusativeviśvanāthasūrim viśvanāthasūrī viśvanāthasūrīn
Instrumentalviśvanāthasūriṇā viśvanāthasūribhyām viśvanāthasūribhiḥ
Dativeviśvanāthasūraye viśvanāthasūribhyām viśvanāthasūribhyaḥ
Ablativeviśvanāthasūreḥ viśvanāthasūribhyām viśvanāthasūribhyaḥ
Genitiveviśvanāthasūreḥ viśvanāthasūryoḥ viśvanāthasūrīṇām
Locativeviśvanāthasūrau viśvanāthasūryoḥ viśvanāthasūriṣu

Compound viśvanāthasūri -

Adverb -viśvanāthasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria