Declension table of ?viśvanāthasiṃha

Deva

MasculineSingularDualPlural
Nominativeviśvanāthasiṃhaḥ viśvanāthasiṃhau viśvanāthasiṃhāḥ
Vocativeviśvanāthasiṃha viśvanāthasiṃhau viśvanāthasiṃhāḥ
Accusativeviśvanāthasiṃham viśvanāthasiṃhau viśvanāthasiṃhān
Instrumentalviśvanāthasiṃhena viśvanāthasiṃhābhyām viśvanāthasiṃhaiḥ viśvanāthasiṃhebhiḥ
Dativeviśvanāthasiṃhāya viśvanāthasiṃhābhyām viśvanāthasiṃhebhyaḥ
Ablativeviśvanāthasiṃhāt viśvanāthasiṃhābhyām viśvanāthasiṃhebhyaḥ
Genitiveviśvanāthasiṃhasya viśvanāthasiṃhayoḥ viśvanāthasiṃhānām
Locativeviśvanāthasiṃhe viśvanāthasiṃhayoḥ viśvanāthasiṃheṣu

Compound viśvanāthasiṃha -

Adverb -viśvanāthasiṃham -viśvanāthasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria