Declension table of ?viśvanāthasena

Deva

MasculineSingularDualPlural
Nominativeviśvanāthasenaḥ viśvanāthasenau viśvanāthasenāḥ
Vocativeviśvanāthasena viśvanāthasenau viśvanāthasenāḥ
Accusativeviśvanāthasenam viśvanāthasenau viśvanāthasenān
Instrumentalviśvanāthasenena viśvanāthasenābhyām viśvanāthasenaiḥ viśvanāthasenebhiḥ
Dativeviśvanāthasenāya viśvanāthasenābhyām viśvanāthasenebhyaḥ
Ablativeviśvanāthasenāt viśvanāthasenābhyām viśvanāthasenebhyaḥ
Genitiveviśvanāthasenasya viśvanāthasenayoḥ viśvanāthasenānām
Locativeviśvanāthasene viśvanāthasenayoḥ viśvanāthaseneṣu

Compound viśvanāthasena -

Adverb -viśvanāthasenam -viśvanāthasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria