सुबन्तावली ?विश्वनाथपञ्चानन

Roma

पुमान्एकद्विबहु
प्रथमाविश्वनाथपञ्चाननः विश्वनाथपञ्चाननौ विश्वनाथपञ्चाननाः
सम्बोधनम्विश्वनाथपञ्चानन विश्वनाथपञ्चाननौ विश्वनाथपञ्चाननाः
द्वितीयाविश्वनाथपञ्चाननम् विश्वनाथपञ्चाननौ विश्वनाथपञ्चाननान्
तृतीयाविश्वनाथपञ्चाननेन विश्वनाथपञ्चाननाभ्याम् विश्वनाथपञ्चाननैः विश्वनाथपञ्चाननेभिः
चतुर्थीविश्वनाथपञ्चाननाय विश्वनाथपञ्चाननाभ्याम् विश्वनाथपञ्चाननेभ्यः
पञ्चमीविश्वनाथपञ्चाननात् विश्वनाथपञ्चाननाभ्याम् विश्वनाथपञ्चाननेभ्यः
षष्ठीविश्वनाथपञ्चाननस्य विश्वनाथपञ्चाननयोः विश्वनाथपञ्चाननानाम्
सप्तमीविश्वनाथपञ्चानने विश्वनाथपञ्चाननयोः विश्वनाथपञ्चाननेषु

समास विश्वनाथपञ्चानन

अव्यय ॰विश्वनाथपञ्चाननम् ॰विश्वनाथपञ्चाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria