सुबन्तावली ?विश्वनाथदेवप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाविश्वनाथदेवप्रकाशः विश्वनाथदेवप्रकाशौ विश्वनाथदेवप्रकाशाः
सम्बोधनम्विश्वनाथदेवप्रकाश विश्वनाथदेवप्रकाशौ विश्वनाथदेवप्रकाशाः
द्वितीयाविश्वनाथदेवप्रकाशम् विश्वनाथदेवप्रकाशौ विश्वनाथदेवप्रकाशान्
तृतीयाविश्वनाथदेवप्रकाशेन विश्वनाथदेवप्रकाशाभ्याम् विश्वनाथदेवप्रकाशैः विश्वनाथदेवप्रकाशेभिः
चतुर्थीविश्वनाथदेवप्रकाशाय विश्वनाथदेवप्रकाशाभ्याम् विश्वनाथदेवप्रकाशेभ्यः
पञ्चमीविश्वनाथदेवप्रकाशात् विश्वनाथदेवप्रकाशाभ्याम् विश्वनाथदेवप्रकाशेभ्यः
षष्ठीविश्वनाथदेवप्रकाशस्य विश्वनाथदेवप्रकाशयोः विश्वनाथदेवप्रकाशानाम्
सप्तमीविश्वनाथदेवप्रकाशे विश्वनाथदेवप्रकाशयोः विश्वनाथदेवप्रकाशेषु

समास विश्वनाथदेवप्रकाश

अव्यय ॰विश्वनाथदेवप्रकाशम् ॰विश्वनाथदेवप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria