Declension table of ?viśvanāman

Deva

MasculineSingularDualPlural
Nominativeviśvanāmā viśvanāmānau viśvanāmānaḥ
Vocativeviśvanāman viśvanāmānau viśvanāmānaḥ
Accusativeviśvanāmānam viśvanāmānau viśvanāmnaḥ
Instrumentalviśvanāmnā viśvanāmabhyām viśvanāmabhiḥ
Dativeviśvanāmne viśvanāmabhyām viśvanāmabhyaḥ
Ablativeviśvanāmnaḥ viśvanāmabhyām viśvanāmabhyaḥ
Genitiveviśvanāmnaḥ viśvanāmnoḥ viśvanāmnām
Locativeviśvanāmni viśvanāmani viśvanāmnoḥ viśvanāmasu

Compound viśvanāma -

Adverb -viśvanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria