Declension table of ?viśvanābha

Deva

MasculineSingularDualPlural
Nominativeviśvanābhaḥ viśvanābhau viśvanābhāḥ
Vocativeviśvanābha viśvanābhau viśvanābhāḥ
Accusativeviśvanābham viśvanābhau viśvanābhān
Instrumentalviśvanābhena viśvanābhābhyām viśvanābhaiḥ viśvanābhebhiḥ
Dativeviśvanābhāya viśvanābhābhyām viśvanābhebhyaḥ
Ablativeviśvanābhāt viśvanābhābhyām viśvanābhebhyaḥ
Genitiveviśvanābhasya viśvanābhayoḥ viśvanābhānām
Locativeviśvanābhe viśvanābhayoḥ viśvanābheṣu

Compound viśvanābha -

Adverb -viśvanābham -viśvanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria