Declension table of ?viśvamūrtimat

Deva

NeuterSingularDualPlural
Nominativeviśvamūrtimat viśvamūrtimantī viśvamūrtimatī viśvamūrtimanti
Vocativeviśvamūrtimat viśvamūrtimantī viśvamūrtimatī viśvamūrtimanti
Accusativeviśvamūrtimat viśvamūrtimantī viśvamūrtimatī viśvamūrtimanti
Instrumentalviśvamūrtimatā viśvamūrtimadbhyām viśvamūrtimadbhiḥ
Dativeviśvamūrtimate viśvamūrtimadbhyām viśvamūrtimadbhyaḥ
Ablativeviśvamūrtimataḥ viśvamūrtimadbhyām viśvamūrtimadbhyaḥ
Genitiveviśvamūrtimataḥ viśvamūrtimatoḥ viśvamūrtimatām
Locativeviśvamūrtimati viśvamūrtimatoḥ viśvamūrtimatsu

Adverb -viśvamūrtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria