Declension table of viśvamukhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvamukhī | viśvamukhyau | viśvamukhyaḥ |
Vocative | viśvamukhi | viśvamukhyau | viśvamukhyaḥ |
Accusative | viśvamukhīm | viśvamukhyau | viśvamukhīḥ |
Instrumental | viśvamukhyā | viśvamukhībhyām | viśvamukhībhiḥ |
Dative | viśvamukhyai | viśvamukhībhyām | viśvamukhībhyaḥ |
Ablative | viśvamukhyāḥ | viśvamukhībhyām | viśvamukhībhyaḥ |
Genitive | viśvamukhyāḥ | viśvamukhyoḥ | viśvamukhīnām |
Locative | viśvamukhyām | viśvamukhyoḥ | viśvamukhīṣu |