Declension table of ?viśvamohana

Deva

MasculineSingularDualPlural
Nominativeviśvamohanaḥ viśvamohanau viśvamohanāḥ
Vocativeviśvamohana viśvamohanau viśvamohanāḥ
Accusativeviśvamohanam viśvamohanau viśvamohanān
Instrumentalviśvamohanena viśvamohanābhyām viśvamohanaiḥ viśvamohanebhiḥ
Dativeviśvamohanāya viśvamohanābhyām viśvamohanebhyaḥ
Ablativeviśvamohanāt viśvamohanābhyām viśvamohanebhyaḥ
Genitiveviśvamohanasya viśvamohanayoḥ viśvamohanānām
Locativeviśvamohane viśvamohanayoḥ viśvamohaneṣu

Compound viśvamohana -

Adverb -viśvamohanam -viśvamohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria