Declension table of ?viśvaminvā

Deva

FeminineSingularDualPlural
Nominativeviśvaminvā viśvaminve viśvaminvāḥ
Vocativeviśvaminve viśvaminve viśvaminvāḥ
Accusativeviśvaminvām viśvaminve viśvaminvāḥ
Instrumentalviśvaminvayā viśvaminvābhyām viśvaminvābhiḥ
Dativeviśvaminvāyai viśvaminvābhyām viśvaminvābhyaḥ
Ablativeviśvaminvāyāḥ viśvaminvābhyām viśvaminvābhyaḥ
Genitiveviśvaminvāyāḥ viśvaminvayoḥ viśvaminvānām
Locativeviśvaminvāyām viśvaminvayoḥ viśvaminvāsu

Adverb -viśvaminvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria