Declension table of ?viśvamejaya

Deva

NeuterSingularDualPlural
Nominativeviśvamejayam viśvamejaye viśvamejayāni
Vocativeviśvamejaya viśvamejaye viśvamejayāni
Accusativeviśvamejayam viśvamejaye viśvamejayāni
Instrumentalviśvamejayena viśvamejayābhyām viśvamejayaiḥ
Dativeviśvamejayāya viśvamejayābhyām viśvamejayebhyaḥ
Ablativeviśvamejayāt viśvamejayābhyām viśvamejayebhyaḥ
Genitiveviśvamejayasya viśvamejayayoḥ viśvamejayānām
Locativeviśvamejaye viśvamejayayoḥ viśvamejayeṣu

Compound viśvamejaya -

Adverb -viśvamejayam -viśvamejayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria