Declension table of ?viśvamedinī

Deva

FeminineSingularDualPlural
Nominativeviśvamedinī viśvamedinyau viśvamedinyaḥ
Vocativeviśvamedini viśvamedinyau viśvamedinyaḥ
Accusativeviśvamedinīm viśvamedinyau viśvamedinīḥ
Instrumentalviśvamedinyā viśvamedinībhyām viśvamedinībhiḥ
Dativeviśvamedinyai viśvamedinībhyām viśvamedinībhyaḥ
Ablativeviśvamedinyāḥ viśvamedinībhyām viśvamedinībhyaḥ
Genitiveviśvamedinyāḥ viśvamedinyoḥ viśvamedinīnām
Locativeviśvamedinyām viśvamedinyoḥ viśvamedinīṣu

Compound viśvamedini - viśvamedinī -

Adverb -viśvamedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria