Declension table of ?viśvambharābhuj

Deva

MasculineSingularDualPlural
Nominativeviśvambharābhuk viśvambharābhujau viśvambharābhujaḥ
Vocativeviśvambharābhuk viśvambharābhujau viśvambharābhujaḥ
Accusativeviśvambharābhujam viśvambharābhujau viśvambharābhujaḥ
Instrumentalviśvambharābhujā viśvambharābhugbhyām viśvambharābhugbhiḥ
Dativeviśvambharābhuje viśvambharābhugbhyām viśvambharābhugbhyaḥ
Ablativeviśvambharābhujaḥ viśvambharābhugbhyām viśvambharābhugbhyaḥ
Genitiveviśvambharābhujaḥ viśvambharābhujoḥ viśvambharābhujām
Locativeviśvambharābhuji viśvambharābhujoḥ viśvambharābhukṣu

Compound viśvambharābhuk -

Adverb -viśvambharābhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria