Declension table of ?viśvamaya

Deva

NeuterSingularDualPlural
Nominativeviśvamayam viśvamaye viśvamayāni
Vocativeviśvamaya viśvamaye viśvamayāni
Accusativeviśvamayam viśvamaye viśvamayāni
Instrumentalviśvamayena viśvamayābhyām viśvamayaiḥ
Dativeviśvamayāya viśvamayābhyām viśvamayebhyaḥ
Ablativeviśvamayāt viśvamayābhyām viśvamayebhyaḥ
Genitiveviśvamayasya viśvamayayoḥ viśvamayānām
Locativeviśvamaye viśvamayayoḥ viśvamayeṣu

Compound viśvamaya -

Adverb -viśvamayam -viśvamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria