Declension table of ?viśvamanus

Deva

MasculineSingularDualPlural
Nominativeviśvamanuḥ viśvamanuṣau viśvamanuṣaḥ
Vocativeviśvamanuḥ viśvamanuṣau viśvamanuṣaḥ
Accusativeviśvamanuṣam viśvamanuṣau viśvamanuṣaḥ
Instrumentalviśvamanuṣā viśvamanurbhyām viśvamanurbhiḥ
Dativeviśvamanuṣe viśvamanurbhyām viśvamanurbhyaḥ
Ablativeviśvamanuṣaḥ viśvamanurbhyām viśvamanurbhyaḥ
Genitiveviśvamanuṣaḥ viśvamanuṣoḥ viśvamanuṣām
Locativeviśvamanuṣi viśvamanuṣoḥ viśvamanuḥṣu

Compound viśvamanus -

Adverb -viśvamanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria