Declension table of ?viśvamanuṣā

Deva

FeminineSingularDualPlural
Nominativeviśvamanuṣā viśvamanuṣe viśvamanuṣāḥ
Vocativeviśvamanuṣe viśvamanuṣe viśvamanuṣāḥ
Accusativeviśvamanuṣām viśvamanuṣe viśvamanuṣāḥ
Instrumentalviśvamanuṣayā viśvamanuṣābhyām viśvamanuṣābhiḥ
Dativeviśvamanuṣāyai viśvamanuṣābhyām viśvamanuṣābhyaḥ
Ablativeviśvamanuṣāyāḥ viśvamanuṣābhyām viśvamanuṣābhyaḥ
Genitiveviśvamanuṣāyāḥ viśvamanuṣayoḥ viśvamanuṣāṇām
Locativeviśvamanuṣāyām viśvamanuṣayoḥ viśvamanuṣāsu

Adverb -viśvamanuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria