सुबन्तावली ?विश्वमहेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाविश्वमहेश्वरः विश्वमहेश्वरौ विश्वमहेश्वराः
सम्बोधनम्विश्वमहेश्वर विश्वमहेश्वरौ विश्वमहेश्वराः
द्वितीयाविश्वमहेश्वरम् विश्वमहेश्वरौ विश्वमहेश्वरान्
तृतीयाविश्वमहेश्वरेण विश्वमहेश्वराभ्याम् विश्वमहेश्वरैः विश्वमहेश्वरेभिः
चतुर्थीविश्वमहेश्वराय विश्वमहेश्वराभ्याम् विश्वमहेश्वरेभ्यः
पञ्चमीविश्वमहेश्वरात् विश्वमहेश्वराभ्याम् विश्वमहेश्वरेभ्यः
षष्ठीविश्वमहेश्वरस्य विश्वमहेश्वरयोः विश्वमहेश्वराणाम्
सप्तमीविश्वमहेश्वरे विश्वमहेश्वरयोः विश्वमहेश्वरेषु

समास विश्वमहेश्वर

अव्यय ॰विश्वमहेश्वरम् ॰विश्वमहेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria