Declension table of ?viśvamahasā

Deva

FeminineSingularDualPlural
Nominativeviśvamahasā viśvamahase viśvamahasāḥ
Vocativeviśvamahase viśvamahase viśvamahasāḥ
Accusativeviśvamahasām viśvamahase viśvamahasāḥ
Instrumentalviśvamahasayā viśvamahasābhyām viśvamahasābhiḥ
Dativeviśvamahasāyai viśvamahasābhyām viśvamahasābhyaḥ
Ablativeviśvamahasāyāḥ viśvamahasābhyām viśvamahasābhyaḥ
Genitiveviśvamahasāyāḥ viśvamahasayoḥ viśvamahasānām
Locativeviśvamahasāyām viśvamahasayoḥ viśvamahasāsu

Adverb -viśvamahasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria