Declension table of ?viśvamātṛ

Deva

FeminineSingularDualPlural
Nominativeviśvamātā viśvamātārau viśvamātāraḥ
Vocativeviśvamātaḥ viśvamātārau viśvamātāraḥ
Accusativeviśvamātāram viśvamātārau viśvamātṝḥ
Instrumentalviśvamātrā viśvamātṛbhyām viśvamātṛbhiḥ
Dativeviśvamātre viśvamātṛbhyām viśvamātṛbhyaḥ
Ablativeviśvamātuḥ viśvamātṛbhyām viśvamātṛbhyaḥ
Genitiveviśvamātuḥ viśvamātroḥ viśvamātṝṇām
Locativeviśvamātari viśvamātroḥ viśvamātṛṣu

Compound viśvamātṛ -

Adverb -viśvamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria