Declension table of ?viśvalopa

Deva

MasculineSingularDualPlural
Nominativeviśvalopaḥ viśvalopau viśvalopāḥ
Vocativeviśvalopa viśvalopau viśvalopāḥ
Accusativeviśvalopam viśvalopau viśvalopān
Instrumentalviśvalopena viśvalopābhyām viśvalopaiḥ viśvalopebhiḥ
Dativeviśvalopāya viśvalopābhyām viśvalopebhyaḥ
Ablativeviśvalopāt viśvalopābhyām viśvalopebhyaḥ
Genitiveviśvalopasya viśvalopayoḥ viśvalopānām
Locativeviśvalope viśvalopayoḥ viśvalopeṣu

Compound viśvalopa -

Adverb -viśvalopam -viśvalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria