Declension table of ?viśvaliṅgā

Deva

FeminineSingularDualPlural
Nominativeviśvaliṅgā viśvaliṅge viśvaliṅgāḥ
Vocativeviśvaliṅge viśvaliṅge viśvaliṅgāḥ
Accusativeviśvaliṅgām viśvaliṅge viśvaliṅgāḥ
Instrumentalviśvaliṅgayā viśvaliṅgābhyām viśvaliṅgābhiḥ
Dativeviśvaliṅgāyai viśvaliṅgābhyām viśvaliṅgābhyaḥ
Ablativeviśvaliṅgāyāḥ viśvaliṅgābhyām viśvaliṅgābhyaḥ
Genitiveviśvaliṅgāyāḥ viśvaliṅgayoḥ viśvaliṅgānām
Locativeviśvaliṅgāyām viśvaliṅgayoḥ viśvaliṅgāsu

Adverb -viśvaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria