Declension table of ?viśvakartṛtva

Deva

NeuterSingularDualPlural
Nominativeviśvakartṛtvam viśvakartṛtve viśvakartṛtvāni
Vocativeviśvakartṛtva viśvakartṛtve viśvakartṛtvāni
Accusativeviśvakartṛtvam viśvakartṛtve viśvakartṛtvāni
Instrumentalviśvakartṛtvena viśvakartṛtvābhyām viśvakartṛtvaiḥ
Dativeviśvakartṛtvāya viśvakartṛtvābhyām viśvakartṛtvebhyaḥ
Ablativeviśvakartṛtvāt viśvakartṛtvābhyām viśvakartṛtvebhyaḥ
Genitiveviśvakartṛtvasya viśvakartṛtvayoḥ viśvakartṛtvānām
Locativeviśvakartṛtve viśvakartṛtvayoḥ viśvakartṛtveṣu

Compound viśvakartṛtva -

Adverb -viśvakartṛtvam -viśvakartṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria