सुबन्तावली ?विश्वकर्मेश्वरलिङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमाविश्वकर्मेश्वरलिङ्गम् विश्वकर्मेश्वरलिङ्गे विश्वकर्मेश्वरलिङ्गानि
सम्बोधनम्विश्वकर्मेश्वरलिङ्ग विश्वकर्मेश्वरलिङ्गे विश्वकर्मेश्वरलिङ्गानि
द्वितीयाविश्वकर्मेश्वरलिङ्गम् विश्वकर्मेश्वरलिङ्गे विश्वकर्मेश्वरलिङ्गानि
तृतीयाविश्वकर्मेश्वरलिङ्गेन विश्वकर्मेश्वरलिङ्गाभ्याम् विश्वकर्मेश्वरलिङ्गैः
चतुर्थीविश्वकर्मेश्वरलिङ्गाय विश्वकर्मेश्वरलिङ्गाभ्याम् विश्वकर्मेश्वरलिङ्गेभ्यः
पञ्चमीविश्वकर्मेश्वरलिङ्गात् विश्वकर्मेश्वरलिङ्गाभ्याम् विश्वकर्मेश्वरलिङ्गेभ्यः
षष्ठीविश्वकर्मेश्वरलिङ्गस्य विश्वकर्मेश्वरलिङ्गयोः विश्वकर्मेश्वरलिङ्गानाम्
सप्तमीविश्वकर्मेश्वरलिङ्गे विश्वकर्मेश्वरलिङ्गयोः विश्वकर्मेश्वरलिङ्गेषु

समास विश्वकर्मेश्वरलिङ्ग

अव्यय ॰विश्वकर्मेश्वरलिङ्गम् ॰विश्वकर्मेश्वरलिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria