Declension table of ?viśvakarmaśāstrin

Deva

MasculineSingularDualPlural
Nominativeviśvakarmaśāstrī viśvakarmaśāstriṇau viśvakarmaśāstriṇaḥ
Vocativeviśvakarmaśāstrin viśvakarmaśāstriṇau viśvakarmaśāstriṇaḥ
Accusativeviśvakarmaśāstriṇam viśvakarmaśāstriṇau viśvakarmaśāstriṇaḥ
Instrumentalviśvakarmaśāstriṇā viśvakarmaśāstribhyām viśvakarmaśāstribhiḥ
Dativeviśvakarmaśāstriṇe viśvakarmaśāstribhyām viśvakarmaśāstribhyaḥ
Ablativeviśvakarmaśāstriṇaḥ viśvakarmaśāstribhyām viśvakarmaśāstribhyaḥ
Genitiveviśvakarmaśāstriṇaḥ viśvakarmaśāstriṇoḥ viśvakarmaśāstriṇām
Locativeviśvakarmaśāstriṇi viśvakarmaśāstriṇoḥ viśvakarmaśāstriṣu

Compound viśvakarmaśāstri -

Adverb -viśvakarmaśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria