Declension table of ?viśvakarmasutā

Deva

FeminineSingularDualPlural
Nominativeviśvakarmasutā viśvakarmasute viśvakarmasutāḥ
Vocativeviśvakarmasute viśvakarmasute viśvakarmasutāḥ
Accusativeviśvakarmasutām viśvakarmasute viśvakarmasutāḥ
Instrumentalviśvakarmasutayā viśvakarmasutābhyām viśvakarmasutābhiḥ
Dativeviśvakarmasutāyai viśvakarmasutābhyām viśvakarmasutābhyaḥ
Ablativeviśvakarmasutāyāḥ viśvakarmasutābhyām viśvakarmasutābhyaḥ
Genitiveviśvakarmasutāyāḥ viśvakarmasutayoḥ viśvakarmasutānām
Locativeviśvakarmasutāyām viśvakarmasutayoḥ viśvakarmasutāsu

Adverb -viśvakarmasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria