सुबन्तावली ?विश्वकर्मपुराणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाविश्वकर्मपुराणसङ्ग्रहः विश्वकर्मपुराणसङ्ग्रहौ विश्वकर्मपुराणसङ्ग्रहाः
सम्बोधनम्विश्वकर्मपुराणसङ्ग्रह विश्वकर्मपुराणसङ्ग्रहौ विश्वकर्मपुराणसङ्ग्रहाः
द्वितीयाविश्वकर्मपुराणसङ्ग्रहम् विश्वकर्मपुराणसङ्ग्रहौ विश्वकर्मपुराणसङ्ग्रहान्
तृतीयाविश्वकर्मपुराणसङ्ग्रहेण विश्वकर्मपुराणसङ्ग्रहाभ्याम् विश्वकर्मपुराणसङ्ग्रहैः विश्वकर्मपुराणसङ्ग्रहेभिः
चतुर्थीविश्वकर्मपुराणसङ्ग्रहाय विश्वकर्मपुराणसङ्ग्रहाभ्याम् विश्वकर्मपुराणसङ्ग्रहेभ्यः
पञ्चमीविश्वकर्मपुराणसङ्ग्रहात् विश्वकर्मपुराणसङ्ग्रहाभ्याम् विश्वकर्मपुराणसङ्ग्रहेभ्यः
षष्ठीविश्वकर्मपुराणसङ्ग्रहस्य विश्वकर्मपुराणसङ्ग्रहयोः विश्वकर्मपुराणसङ्ग्रहाणाम्
सप्तमीविश्वकर्मपुराणसङ्ग्रहे विश्वकर्मपुराणसङ्ग्रहयोः विश्वकर्मपुराणसङ्ग्रहेषु

समास विश्वकर्मपुराणसङ्ग्रह

अव्यय ॰विश्वकर्मपुराणसङ्ग्रहम् ॰विश्वकर्मपुराणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria