Declension table of ?viśvakarmapurāṇa

Deva

NeuterSingularDualPlural
Nominativeviśvakarmapurāṇam viśvakarmapurāṇe viśvakarmapurāṇāni
Vocativeviśvakarmapurāṇa viśvakarmapurāṇe viśvakarmapurāṇāni
Accusativeviśvakarmapurāṇam viśvakarmapurāṇe viśvakarmapurāṇāni
Instrumentalviśvakarmapurāṇena viśvakarmapurāṇābhyām viśvakarmapurāṇaiḥ
Dativeviśvakarmapurāṇāya viśvakarmapurāṇābhyām viśvakarmapurāṇebhyaḥ
Ablativeviśvakarmapurāṇāt viśvakarmapurāṇābhyām viśvakarmapurāṇebhyaḥ
Genitiveviśvakarmapurāṇasya viśvakarmapurāṇayoḥ viśvakarmapurāṇānām
Locativeviśvakarmapurāṇe viśvakarmapurāṇayoḥ viśvakarmapurāṇeṣu

Compound viśvakarmapurāṇa -

Adverb -viśvakarmapurāṇam -viśvakarmapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria