Declension table of ?viśvakarmamāhātmya

Deva

NeuterSingularDualPlural
Nominativeviśvakarmamāhātmyam viśvakarmamāhātmye viśvakarmamāhātmyāni
Vocativeviśvakarmamāhātmya viśvakarmamāhātmye viśvakarmamāhātmyāni
Accusativeviśvakarmamāhātmyam viśvakarmamāhātmye viśvakarmamāhātmyāni
Instrumentalviśvakarmamāhātmyena viśvakarmamāhātmyābhyām viśvakarmamāhātmyaiḥ
Dativeviśvakarmamāhātmyāya viśvakarmamāhātmyābhyām viśvakarmamāhātmyebhyaḥ
Ablativeviśvakarmamāhātmyāt viśvakarmamāhātmyābhyām viśvakarmamāhātmyebhyaḥ
Genitiveviśvakarmamāhātmyasya viśvakarmamāhātmyayoḥ viśvakarmamāhātmyānām
Locativeviśvakarmamāhātmye viśvakarmamāhātmyayoḥ viśvakarmamāhātmyeṣu

Compound viśvakarmamāhātmya -

Adverb -viśvakarmamāhātmyam -viśvakarmamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria