Declension table of ?viśvakarma

Deva

NeuterSingularDualPlural
Nominativeviśvakarmam viśvakarme viśvakarmāṇi
Vocativeviśvakarma viśvakarme viśvakarmāṇi
Accusativeviśvakarmam viśvakarme viśvakarmāṇi
Instrumentalviśvakarmeṇa viśvakarmābhyām viśvakarmaiḥ
Dativeviśvakarmāya viśvakarmābhyām viśvakarmebhyaḥ
Ablativeviśvakarmāt viśvakarmābhyām viśvakarmebhyaḥ
Genitiveviśvakarmasya viśvakarmayoḥ viśvakarmāṇām
Locativeviśvakarme viśvakarmayoḥ viśvakarmeṣu

Compound viśvakarma -

Adverb -viśvakarmam -viśvakarmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria