Declension table of ?viśvaka

Deva

NeuterSingularDualPlural
Nominativeviśvakam viśvake viśvakāni
Vocativeviśvaka viśvake viśvakāni
Accusativeviśvakam viśvake viśvakāni
Instrumentalviśvakena viśvakābhyām viśvakaiḥ
Dativeviśvakāya viśvakābhyām viśvakebhyaḥ
Ablativeviśvakāt viśvakābhyām viśvakebhyaḥ
Genitiveviśvakasya viśvakayoḥ viśvakānām
Locativeviśvake viśvakayoḥ viśvakeṣu

Compound viśvaka -

Adverb -viśvakam -viśvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria