Declension table of ?viśvajyotis

Deva

MasculineSingularDualPlural
Nominativeviśvajyotiḥ viśvajyotiṣau viśvajyotiṣaḥ
Vocativeviśvajyotiḥ viśvajyotiṣau viśvajyotiṣaḥ
Accusativeviśvajyotiṣam viśvajyotiṣau viśvajyotiṣaḥ
Instrumentalviśvajyotiṣā viśvajyotirbhyām viśvajyotirbhiḥ
Dativeviśvajyotiṣe viśvajyotirbhyām viśvajyotirbhyaḥ
Ablativeviśvajyotiṣaḥ viśvajyotirbhyām viśvajyotirbhyaḥ
Genitiveviśvajyotiṣaḥ viśvajyotiṣoḥ viśvajyotiṣām
Locativeviśvajyotiṣi viśvajyotiṣoḥ viśvajyotiḥṣu

Compound viśvajyotis -

Adverb -viśvajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria