Declension table of ?viśvajū

Deva

MasculineSingularDualPlural
Nominativeviśvajūḥ viśvajvā viśvajvaḥ
Vocativeviśvaju viśvajvā viśvajvaḥ
Accusativeviśvajvam viśvajvā viśvajvaḥ
Instrumentalviśvajvā viśvajūbhyām viśvajūbhiḥ
Dativeviśvajve viśvajūbhyām viśvajūbhyaḥ
Ablativeviśvajvaḥ viśvajūbhyām viśvajūbhyaḥ
Genitiveviśvajvaḥ viśvajvoḥ viśvajūnām
Locativeviśvajvi viśvajvoḥ viśvajūṣu

Compound viśvajū -

Adverb -viśvaju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria